A 165-2 Nigamasāranirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/2
Title: Nigamasāranirṇaya
Dimensions: 0 x 0 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/356
Remarks:


Reel No. A 165-2 Inventory No. 47406

Title Nigamasāranirṇaya

Author Śrīramāramaṇadeva Śarmā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio is: 1

Size 23.5 x 11.5 cm

Folios 10

Lines per Folio 10–11

Foliation figures in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

Excerpts

Beginning

///- di pariyojayet |

tripuraṃ bhuvaneśīṃ ca pīṭeśīṃ (!) caiva tryaṃbakaṃ | 

vāsudevaṃ śriyaṃ caiva chi(2)nnāmastāṃ (!) ca caṃ⟪ji⟫ḍikāṃ |

iśānāyāṃ vivasvaṃtaṃ kramāc ca tvaritāṃ tathā

iṃdrākṣīṃ caiva (3) heraṃbaṃ pitāmaham anaṃttaraṃ (!) |

mahāmāyāṃ ca kāliś (!) ca yadanyasaumyadevatāṃ |

paṃcā(4)śad vilikhed varṇāṃ (!) nīśakoṣṭādikaṃ (!) kramāt | (fol. 2r1–4)

End

tāramāyā(10)ramādīnāṃ yogādī (!) punar ucyate |

japyamānasya maṃtrasya gopanaṃ daśamaṃ smṛ(11r1)taṃ |

maṃtrāṇāṃ kathitā hy ete saṃskārāḥ (yāñ ca) siddhidāḥ |

evaṃ krameṇa maṃtra gṛhīte (2) ///-(palabdhādi)maṃtrāḥ siddhyatīti saṃkṣepaḥ | aiṃ hrīṃ śrīḥ | atha vidhidṛkṣāyāḥ (!) vā(3)makeśvarataṃtre |

atha dī (!) kṣyāmi (!) maṃtriṇāṃ hitakāmyayā |

vinā tayo (!) na siddhye-/// (fol. 10v9–11r3)

«Sub-colophon:»

śrīramāramaṇadevaśarmāṇā nirmite ni(8)gamasāranirṇaye |

sarvasiddhikaraṇaikakāraṇaḥ (pūrṇamāya) paṭṭalaḥ (!) samuddhṛtaḥ || (fol. 7v7–8)

Microfilm Details

Reel No. A 165/2

Date of Filming 15-10-1975

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 2rt

Catalogued by BK

Date 08-01-2007

Bibliography