A 165-2 Nigamasāranirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 165/2
Title: Nigamasāranirṇaya
Dimensions: 0 x 0 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/356
Remarks:
Reel No. A 165-2 Inventory No. 47406
Title Nigamasāranirṇaya
Author Śrīramāramaṇadeva Śarmā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folio is: 1
Size 23.5 x 11.5 cm
Folios 10
Lines per Folio 10–11
Foliation figures in the upper left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/356
Manuscript Features
Excerpts
Beginning
///- di pariyojayet |
tripuraṃ bhuvaneśīṃ ca pīṭeśīṃ (!) caiva tryaṃbakaṃ |
vāsudevaṃ śriyaṃ caiva chi(2)nnāmastāṃ (!) ca caṃ⟪ji⟫ḍikāṃ |
iśānāyāṃ vivasvaṃtaṃ kramāc ca tvaritāṃ tathā
iṃdrākṣīṃ caiva (3) heraṃbaṃ pitāmaham anaṃttaraṃ (!) |
mahāmāyāṃ ca kāliś (!) ca yadanyasaumyadevatāṃ |
paṃcā(4)śad vilikhed varṇāṃ (!) nīśakoṣṭādikaṃ (!) kramāt | (fol. 2r1–4)
End
tāramāyā(10)ramādīnāṃ yogādī (!) punar ucyate |
japyamānasya maṃtrasya gopanaṃ daśamaṃ smṛ(11r1)taṃ |
maṃtrāṇāṃ kathitā hy ete saṃskārāḥ (yāñ ca) siddhidāḥ |
evaṃ krameṇa maṃtra gṛhīte (2) ///-(palabdhādi)maṃtrāḥ siddhyatīti saṃkṣepaḥ | aiṃ hrīṃ śrīḥ | atha vidhidṛkṣāyāḥ (!) vā(3)makeśvarataṃtre |
atha dī (!) kṣyāmi (!) maṃtriṇāṃ hitakāmyayā |
vinā tayo (!) na siddhye-/// (fol. 10v9–11r3)
«Sub-colophon:»
śrīramāramaṇadevaśarmāṇā nirmite ni(8)gamasāranirṇaye |
sarvasiddhikaraṇaikakāraṇaḥ (pūrṇamāya) paṭṭalaḥ (!) samuddhṛtaḥ || (fol. 7v7–8)
Microfilm Details
Reel No. A 165/2
Date of Filming 15-10-1975
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 2rt
Catalogued by BK
Date 08-01-2007
Bibliography